Ramakantha Stavah
Classical Sanskrit Hymn, Gupta-Mayura Era Prayer, Anuṣṭubh Metrical Verse, court hymn, saints Gupta Pāṭaliputra, historic alien pop
9/2/2025Aria s1
[Intro]
[Verse 1]
रामकान्तं नमाम्येकं, ज्योतिःशेखरमव्ययम्।
गङ्गातटे प्रतिष्ठं तं, पाटलिपुत्रपतेः प्रभुम्॥
[Verse 2]
मयूरासन-नृत्तेन, कीर्तिः प्रोद्यति विश्वतः।
गुप्तराज्य-दीपश्चैव, धर्मपालो महानुभूः॥
[Verse 3]
नालन्दायाः मनीषीभिः, स्तुतो वेदविदां वरः।
समुद्रगुप्तवीणाया, गीते संकीर्तितो विभुः॥
[Verse 4]
चन्द्रगुप्तस्य यज्ञेषु, धूपगन्धः प्रसारितः।
राजकुल्येषु गृहेषु, स्तवोऽयं सर्वतो ध्वनिः॥
[Verse 5]
भवतु प्रभु-रामकान्तः, नित्यं नः पथदायकः।
गुप्तमौर्य-यशोयुक्तः, लोकनाथः सनातनः॥
[Outro]