[Intro] [Verse 1] रामकान्तं नमाम्येकं, ज्योतिःशेखरमव्ययम्। गङ्गातटे प्रतिष्ठं तं, पाटलिपुत्रपतेः प्रभुम्॥ [Verse 2] मयूरासन-नृत्तेन, कीर्तिः प्रोद्यति विश्वतः। गुप्तराज्य-दीपश्चैव, धर्मपालो महानुभूः॥ [Verse 3] नालन्दायाः मनीषीभिः, स्तुतो वेदविदां वरः। समुद्रगुप्तवीणाया, गीते संकीर्तितो विभुः॥ [Verse 4] चन्द्रगुप्तस्य यज्ञेषु, धूपगन्धः प्रसारितः। राजकुल्येषु गृहेषु, स्तवोऽयं सर्वतो ध्वनिः॥ [Verse 5] भवतु प्रभु-रामकान्तः, नित्यं नः पथदायकः। गुप्तमौर्य-यशोयुक्तः, लोकनाथः सनातनः॥ [Outro]